Clark Gillian Website

Wat boeddha allemaal zei. Dhammapada.



Hoofdstuk 25. 

De bhikshu.



N°25: De Bhikshu
२५. भिक्षुवर्गः पञ्चविंशः


☸️


Train uw ogen en train uw oren; train uw neus en train uw tong. De zintuigen zijn goede vrienden wanneer ze getraind zijn.   

चक्षुषा संवरः साधुः साधुः श्रेत्रेण संवरः ।

घ्राणेन संवरः साधुः साधुः जिह्वया संवरः ॥ १॥

☸️


Train uw lichaam in goede daden en train uw tong in woorden, train uw geest in gedachten. Deze training zal u voorbij verdriet heffen.

कायेन संवरः साधुः साधुः वाचा संवरः ।

मनसा संवरः साधुः साधुः सर्वत्र संवरः ।

सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ २॥

☸️


Een ware bhikshu heeft de handen en woorden getraind om anderen te dienen. Hij of zij mediteert diep, is tevreden met niets meer dan zichzelf en leeft in blijdschap.

हस्तसंयतः पादसंयतो वाचा संयतः संयतोत्तमः ।

अध्यात्मरतः समाहित एकः सन्तुष्टस्तमाहुर्भिक्षुम् ॥ ३॥

☸️


Een ware bhikshu herhaalt een mantra, leeft simpel en legt de DHARMA uit in zoete woorden.

यो मुखसंयतो भिक्षुः मन्त्रभाणी अनुद्धतः ।

अर्थं धर्मं च दीपयति मधुरं तस्य भाषितम् ॥ ४॥

☸️


Een ware bhikshu volgt de DHARMA, mediteert op de DHARMA, put blijdschap uit de DHARMA en valt daarom nooit meer weg van de DHARMA.     

धर्मारामो धर्मरतो धर्मं अनुविचिन्तयन् ।

धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न परिहीयते ॥ ५॥

☸️


Een bhikshu is tevreden met wat hij of zij ontvangt en is nooit jaloers op anderen. Jaloerse mensen zijn niet in staat om diep te mediteren.

स्वलाभं नाऽतिमन्येत नाऽन्येष्यः स्पृहयन् चरेत् ।

अन्येषां स्पृहयन् भिक्षुः समाधिं नाऽधिगच्छति ॥ ६॥

☸️


Zelfs de goden prijzen de bhikshu die tevreden is en een leven leidt van dienstbaarheid.

अल्पलाभोऽपि चेद् भिक्षुः स्वलाभं नाऽतिमन्यते ।

तं वै देवाः प्रशंसन्ति शुद्धाऽऽजीवं अतन्द्रितम् ॥ ७॥

☸️


Vrij van het verlangen om mensen te bezitten, het verlangen om dingen te verzamelen, heeft de bhikhsu geen spijt van wat er allemaal zou kunnen geweest zijn.        

सर्वशो नामरूपे यस्य नाऽस्ति ममायितम् ।

असति च न शोचति स वै भिक्षुरित्युच्यते ॥८ ॥

☸️


Met vriendschap voor allen en vertrouwen in de lessen van de Boeddha zal de bhikshu het heilige bereiken waar vrede heerst.     

मैत्रीविहारी यो भिक्षूः प्रसन्नो बुद्धशासने ।

अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ ९॥

☸️


Bhikshu, leeg je boot uit! Het zal sneller varen. Giet gierigheid weg en haat; bereik het NIRVANA.       

सिञ्च भिक्षो ! इमां नावं सिक्ता ते लघुत्वं एष्यति ।

छित्त्वा रागं च द्वेषं च ततो निर्वाणमेष्यसि॥ १०॥

☸️


Overwin de vijf obstakels, overstijg de vijf gehechtheden en je zal de rivier van het leven oversteken.

पञ्च छिन्धि पञ्च जह्ये पञ्चोतरं भावय ।

पञ्चसंगाऽतिगो भिक्षुः ओघतीर्ण इत्युच्यते ॥ ११॥

☸️


Mediteer, bhikshu, mediteer! Loop niet achter alle plezieren aan van de zintuigen. Slik geen  roodgloeiende ijzeren bal in en roep: “Het doet pijn!”

ध्याय भिक्षो मा च प्रमादः मा ते कामगुणे भ्रमतु चित्तम् ।

मा लोहगोलं गिल प्रमत्तः मा क्रन्दीः दुःखमिदमिति दह्यमानः ॥ १२॥

☸️


Er is geen meditatie voor zij die niet wijs zijn, en er is geen wijsheid voor zij die niet mediteren. Groei in wijsheid door te mediteren en je komt dichter bij het NIRVANA.          

नाऽस्ति ध्यानमप्रज्ञस्य प्रज्ञा नाऽस्त्यध्यायतः ।

यस्मिन् ध्यानं च प्रज्ञा च स वै निर्वाणाऽन्तिके ॥ १३॥

☸️


Wanneer een bhikshu zijn of haar hoofd tot rust kan brengen is het als binnenkomen in een leeg huis; zijn of haar hart loopt over van de verheven blijdschap van de DHARMA.

शून्यागारं प्रविष्टस्य शान्तचित्तस्य भिक्षोः ।

अमानुषी रतिर्भवति सम्यग् धर्मं विपश्यतः ॥ १४॥

☸️


Hij begrijpt de vreugde van onsterfelijkheid, door het ontstaan en het vergaan in te zien van alle elementen waaruit het lichaam kan bestaan.

यतो यतः संमृशति स्कन्धानां उदयव्ययम् ।

लभते प्रीतिप्रामोद्यं अमृतं तद्विजानताम् ॥ १५॥

☸️


Leer wijsheid, Bhikshu! Train uw zintuigen; wees tevreden. Volg de lessen van de DHARMA en houd mensen die puur en nobel zijn van inborst te vriend.          

तत्राऽयमादिर्भवतीह प्राज्ञस्य भिक्षोः ।

इन्द्रियगुप्तिः सन्तुष्टिः प्रातिमोक्षे च संवरः ।

मित्राणि भजस्व कल्याणानि शुद्धाजीवान्यतन्द्रितानि ॥ १६॥

☸️


Wees een goede vriend van allen. Doe uw plichten. En dan zal je een einde maken aan verdriet met een blijdschap die steeds groeit en groeit.

प्रतिसंस्तारवृत्तस्याऽऽचारकुशलः स्यात् ।

ततः प्रामोद्यबहुलो दुःखस्याऽन्तं करिष्यति ॥ १७॥

☸️


Net zoals bloemblaadjes van de bloem vallen, zo ook laat de bhikshu hebzucht en haat vallen.           

वर्षिका इव पुष्पाणि मर्दितानि प्रमुञ्चति ।

एवं रागं च द्वेषं च विप्रमुञ्चत भिक्षवः ॥ १८॥

☸️


Een bhikshu is kalm in gedachte, in woord, in daad en heeft zijn of haar rug gekeerd naar de verlokkingen van de wereld.       

शान्तकायो शान्तवाक् शान्तिमान् सुसमाहितः ।

वान्तलोकाऽऽमिषो भिक्षुः उपशान्त इत्युच्यते ॥ १९॥

☸️


Hef jezelf hoger door uw eigen inspanningen, bhikshu; wees uw eigen criticus. Wees zelfvoorzienend en waakzaam, je zal leven in vreugde.

आत्मना चोदयेदात्मानं प्रतिवसेदात्मनां आत्मना ।

स आत्मगुप्तः स्मृतिमान् सुखं भिक्षो विहरिष्यसि ॥ २०॥

☸️


Je moet uw eigen meester zijn, je moet uw eigen beschermer zijn. Train uw geest net als een koopman zijn paard traint. 

आत्मा ह्यात्मनो नाथः आत्मा ह्यात्मनो गतिः ।

तस्मात् संयमयात्मानं अश्वं भद्रमिव वाणिक् ॥ २१॥

☸️


Vol met vreugde en blijdschap volgt de bhikshu de DHARMA en bereikt de andere oever voorbij de stroom van het sterfelijk leven.      

प्रामोद्यबहुलो भिक्षुः प्रसन्नो बुद्धशासने ।

अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ २२॥

☸️


Vol licht is de jonge bhikshu die de DHARMA volgt. Ze verlichten de wereld net zoals de maan een wolkloze hemel oplicht.

यो ह वै दहरो भिक्षुर्युक्त्ते बुद्धशासने ।

स इमं लोकं प्रभासयत्यभ्रान् मुक्त इव चन्द्रमा ॥ २३॥


☸️


N°1: Er is geen ander in eenheid 
१. यमकवर्गः प्रथमः 

N° 2: Erbij blijven
२. अप्रमादवर्गः द्वितीयः

N°3: De geest
३. चित्तवर्गस्तृतीयः

N°4: De bloemen
४. पुष्पवर्गश्चतुर्त्थः

N°5: De Dwaas
५. बालवर्गः पञ्चमः

N°6: De Wijze
६. पण्डितवर्गः षष्ठः

N°7: Vrijheid
७. अर्हद्वर्गः सप्तमः

N°8: Nog Beter
८. सहस्रवर्गो अष्टमः

N°9: Goed en Slecht
९. पापवर्गः नवमः

N°10: Het Leven
१०. दण्डवर्गः दशमः

N°11: Verder
११. जरावर्ग एकादशः

N°12: Zelfvoorziening
१२. आत्मवर्गः द्वादशः

N°13: Sta op! Kijk.
१३. लोकवर्गः त्रयोदशः

N°14: De Boeddha
१४. बुद्धवर्गः चतुर्दशः

N°15: Vreugde
१५. सुखवर्गः पञ्चदशः

N°16: Voldoening
१६. प्रियवर्गः षोडशः

N°17: Woede
१७. क्रोधवर्गः सप्तदशः

N°18 Troebel
१८. मलवर्गोष्टादशः

N°19: Geworteld in de Dhamma
१९. धर्मष्ठवर्गः एकोनविंशः

N°20: Het pad
२०. मार्गवर्गः विंशः

N°21: Wijze Woorden
२१. प्रकीर्णकवर्गः एकविंशः

N°22: Het neerwaartse pad
२२. निरयवर्गो द्वाविंशः

N°23: De Olifant
२३. नागवर्गः त्रयोविंशः

N°24: Dorst
२४. तृष्णावर्गः चतुर्विंशः

N°25: De Bhikshu
२५. भिक्षुवर्गः पञ्चविंशः

N°26: de Brahmaan
२६. ब्राह्मणवर्गः षड्विंशः