Clark Gillian Website

Wat boeddha allemaal zei. Dhammapada.



Hoofdstuk 19. 

Geworteld in de Dhamma.



N°19: Geworteld in de Dhamma
१९. धर्मष्ठवर्गः एकोनविंशः


☸️


Zij volgen niet de Dhamma die geweld gebruiken om een punt te maken of hun doel te bereiken.

न तेन भवति धर्मस्थो येनार्थं सहसा नयेत् ।

यश्चाऽर्थं अनर्थं च उभौ निश्चिनुयात् पण्डितः ॥ १॥

☸️


Maar zij die mensen kunnen leiden zonder enige notie van geweld, en juist van slecht kunnen onderscheiden, kunnen zichzelf beschermers van de Dhamma noemen.

असाहसेन धर्मेण समेन नयते परान् ।

धर्मेण गुप्तो मेधावी धर्मस्थ इत्युच्यते ॥ २॥

☸️


Enkel omdat iemand heel veel uitlegt en spreekt, maakt hem of haar nog geen wijze. Enkel zij die geduldig zijn, vrij van haat en angst, zijn wijs.

न तावता पण्डितो भवति यावता बहु भाषते ।

क्षेमी अवैरी अभयः पण्डित इत्युच्यते ॥ ३॥

☸️


Je volgt niet de Dhamma door er alleen over te spreken. Je moet in harmonie leven met de hele Dhamma , zelfs als je niet geleerd bent.

न तावता धर्मधरो यावता बहु भाषते ।

यश्चाल्पमऽपि श्रुत्वा धर्मं कायेन पश्यति ।

स वै धर्मधरो भवति यो धर्मं न प्रमाद्यति ॥ ४॥

☸️


Grijs haar maakt je geen oude wijze; iemand kan nog steeds oud worden en onvolwassen blijven.          

न तेन स्थविरो भवति येनाऽस्य पलितं शिरः ।

परिपक्वं वयस्तस्य मोघजीर्ण इत्युच्यते ॥ ५॥

☸️


Een ware oude wijze is oprecht in woorden, deugdzaam, lieflijk, beheerst en puur van gedachten.

यस्मिन् सत्यं च धर्मश्चाहिंसा संयमो दमः ।

स वै वान्तमलो धीरः स्थविर इतुच्यते ॥ ६॥

☸️


Mooie woorden of een mooi gezicht maken van iemand die jaloers, egoïstisch of verraderlijk is geen schoonheid.

न वाक् करणमात्रेण वर्णपुष्कलतया वा ।

साधुरूपो नरो भवति ईर्षुको मत्सरी शठः ॥ ७॥

☸️


Enkel zij die zulke onzuiverheden hebben verbannen uit hun geest en gedachten kunnen mooi genoemd worden.    

यस्य चैतत् समुच्छिन्नं मूलघातं समुद्धतम् ।

स वान्तदोषो मेधावी साधुरूप इत्युच्यते ॥ ८॥

☸️


Zelfs al scheer je je hoofd, dit maakt van iemand die ongedisciplineerd is, onoprecht en gedreven door verlangens nog geen monnik.

न मुण्डकेन श्रमणोऽव्रतोऽलीकं भणन् ।

इच्छालाभसमापन्नः श्रमणः किं भविष्यति ॥ ९॥

☸️


Iemand die alle verlangens heeft kunnen doven, groot en klein, is een echte monnik.

यश्च शमयति पापानि अणूनि स्थूलानि सर्वशः ।

शमितत्वाद्धि पापानां श्रमण इतुच्यते ॥ १०॥

☸️


Bedelen naar aalmoezen maakt geen bhikshu, daarvoor moet je de Dhamma compleet volgen.

न तावता भिक्षुर्भवति यावता भिक्षते परान् ।

विश्वं धर्मं समादाय भिक्षुर्भवति न तावता ॥ ११॥

☸️


Iemand die vroom is en buiten bereik is van goed en slecht, die door de wereld dwaalt zonder gehecht te zijn aan de dingen, dat is een echte bhikshu.

य इह पुण्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् ।

संख्याय लोके चरति स वै भिक्षुरित्युच्यते ॥ १२॥

☸️


Een periode van stilte ondergaan maakt van iemand onvolwassen en niet open om te leren niet automatisch een wijze.

न मौनेन मुनिर्भवति मूढरूपोऽविद्वान् ।

यश्च तुलामिव प्रगृह्य वरमादाय पण्डितः ॥ १३॥

☸️


Een wijze houdt de schalen vast en kiest het goede en vermijdt het slechte.

पापानि परिवर्जयति स मुनिस्तेन स मुनिः ।

यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥ १४॥

☸️


Iemand die niet nobel is kwetst levende wezens. Nobele mensen kwetsen niemand.

न तेनाऽऽर्यो भवति येन प्राणान् हिनस्ति ।

अहिंसया सर्वप्राणानां आर्य इति प्रोच्यते ॥ १५॥

☸️


Niet door rituelen of niet door voornemens, niet door heel veel te studeren of door celibatair te leven;

न शीलव्रतमात्रेण बाहुश्रुत्त्येन वा पुनः ।

अथवा समाधिलाभेन विविच्य शयनेन वा ॥ १६॥


☸️
 

Zelfs niet door meditatie kan je het opperste vinden, de onsterfelijke vreugde van het Nirvana vooraleer je de eigen zelf-wil hebt uitgeblust.

स्पृशामि नैष्कर्म्यसुखं अपृथग्जनसेवितम् ।

भिक्षो विश्वासं मा पादीः अप्राप्त आस्रवक्षयम् ॥ २१॥


☸️


N°1: Er is geen ander in eenheid 
१. यमकवर्गः प्रथमः 

N° 2: Erbij blijven
२. अप्रमादवर्गः द्वितीयः

N°3: De geest
३. चित्तवर्गस्तृतीयः

N°4: De bloemen
४. पुष्पवर्गश्चतुर्त्थः

N°5: De Dwaas
५. बालवर्गः पञ्चमः

N°6: De Wijze
६. पण्डितवर्गः षष्ठः

N°7: Vrijheid
७. अर्हद्वर्गः सप्तमः

N°8: Nog Beter
८. सहस्रवर्गो अष्टमः

N°9: Goed en Slecht
९. पापवर्गः नवमः

N°10: Het Leven
१०. दण्डवर्गः दशमः

N°11: Verder
११. जरावर्ग एकादशः

N°12: Zelfvoorziening
१२. आत्मवर्गः द्वादशः

N°13: Sta op! Kijk.
१३. लोकवर्गः त्रयोदशः

N°14: De Boeddha
१४. बुद्धवर्गः चतुर्दशः

N°15: Vreugde
१५. सुखवर्गः पञ्चदशः

N°16: Voldoening
१६. प्रियवर्गः षोडशः

N°17: Woede
१७. क्रोधवर्गः सप्तदशः

N°18 Troebel
१८. मलवर्गोष्टादशः

N°19: Geworteld in de Dhamma
१९. धर्मष्ठवर्गः एकोनविंशः

N°20: Het pad
२०. मार्गवर्गः विंशः

N°21: Wijze Woorden
२१. प्रकीर्णकवर्गः एकविंशः

N°22: Het neerwaartse pad
२२. निरयवर्गो द्वाविंशः

N°23: De Olifant
२३. नागवर्गः त्रयोविंशः

N°24: Dorst
२४. तृष्णावर्गः चतुर्विंशः

N°25: De Bhikshu
२५. भिक्षुवर्गः पञ्चविंशः

N°26: de Brahmaan
२६. ब्राह्मणवर्गः षड्विंशः